A 347-8 Bhāvaprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 347/8
Title: Bhāvaprakāśa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 347-8 Inventory No.: New = 10989

Title Bhāvaprakāśa

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 11.0 cm

Folios 237

Lines per Folio 10–11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation bhā. pra. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/2223

Manuscript Features

A folio (exp. 220) appears between fols. 216 and 17 not related to the text.

There are two exposures of fols. 10v–11r, 228v–229r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

sarasvatyai namaḥ

atha madhyamaḥ khaṇḍaḥ tatrādau jarādhikaraḥ

yataḥ samastarogāṇāṃ jvaro rājeti viśrutaḥ |

ato jvarādhikāro tra prathamaṃ likhyate mayā |

tatra jvarasya prathamām utpattim āha |

suśrutaḥ |

dakṣāpamānasaṃkruddharudraniḥśvāsasambhavaḥ |

jvaro ṣṭadhā pṛthag dvaṃdvasaṃghātāgaṃtujaḥ smṛtaḥ |

asyāyam arthaḥ |

dakṣakartṛko yo pamānas tena saṃkruddho yo rudras tasya yo niḥśvāsas tasmāt sambhava utpattir yyasya sa jvaraḥ | kruddharudraniḥśvāsasambhūtattvena jvaraḥ svabhāvāt paittikam iti bodhyate | yata uktaṃ carakeṇa | krodhāt pittam iyādi | tena sarvajvareṣu pittopaśamakāriṇī⟨ṃ⟩ cikitsā⟨ṃ⟩ karttavyā | (fol. 1v1–5)

End

tāpyasya palatritayaṃ ‥ lāhāchrāvaṇikāyāḥ triphalākaraṃjapallavakhadiraguḍūcītrivṛddatyaḥ mustāviḍaṅgarajanīkuṭajatvaṅniṃbavahniśaṃpākāḥ etai racitāṃ vaṭikāṃ madhughṛtam i (fol. 237v8–10)

Colophon

Microfilm Details

Reel No. A 347/8

Date of Filming 12-05-1972

Exposures 244

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 04-09-2009

Bibliography